Thursday 31 May 2018

चिन्तन- - विवाह = वाह/आह (समाधान लेख)


प्रश्नः---

संस्कृत  के विद्वान ध्यान दें...

संस्कृत व्याकरण के सन्धि समास को लेकर बडी  कशमकश में हूँ-

कृपया बतायें "विवाह" में "वाह" छिपी है या "आह " ??


समाधान--

आह जो वाह हो जाता है।  

और दोनों ही शब्द संस्कृत नहीं है।

संस्कृत के अनुसार विवाह विशेष वहन करना ((विशिष्टं वहनम् ।  वि + वह +घञ् । ) होता है यानी अपने दायित्व को निभाना । अतः हर भारतीय का कर्तव्य है कि वह इन प्रश्नों को छोड़दे। सभी विवाहितों को अपनी दायित्व को निभाना चाहिए।


पुनः प्रश्न---

वैवाहिक जीवन सुखी है तो वाह।

दुःखी है तो आह ।


पुनः समाधान---

दोनों स्थिति में दायित्व निभाना अनिवार्य है.. इसमें कोई कन्सेषन नहीं।

सुख-दुःख तो अस्थायी है- यही तो सनातनधर्म का सन्देश है। उसीके कारण कहा-कि आह भी हो तो वाह होजाता है..।

Sunday 5 March 2017

शिवमन्दिरम् -- मद्यपश्च

नमस्ते--
समस्या--
केनचित् लिखितम्--
सोपाने शिवमन्दिरस्य मदिरां पीत्वा प्रमत्तं क्वचित्
दृष्ट्वा पण्डितमण्डितस्तमवदत् दैवात् तु भीतिं भज
श्रुत्वैतन्ननु मद्यपस्य वचनैर्मूकोभवत् वुद्धिमान्
शम्भुर्यत्र न तद्वद स्वयमितो यास्याम्यहं तत्र भो।।

मदिरा पीकर मस्त एक आदमी को शिव मन्दिर की सीढ़ी पर देखकर पुजारी ने कहा कि अरे भगवान का तो खयाल करो।तो पियक्कर ने ऐसी बात कही कि पंडित की बोलती बन्द हो गई। वह बोला कि शिव कहा नहीं हैं वह जगह बता दो मै वही चला जाउंगा।ll
समाधानम् ---
भावस्तु समीचीनः, किन्तु तत्वं चिन्तयामश्चेत् किमेतत् युक्तम्??शिवस्योपरि यदि तस्य भक्तिः, तर्हि किं सः मद्यपो भूत्वा चरेत्?? मन्दिरे यः देवः, सः अर्चकस्य इष्टः, देवस्य औन्नत्यं सः याजकः जानाति, मद्यपस्तु केवलं यथाकथंचित् पातुमिच्छति। तदर्थं व्याजं करोति। अस्य भावस्य माध्यमेन मद्यपस्य गुणगानं कियद्युक्तम्??
मन्दिरस्तु पवित्रप्रदेशः। एवं मद्यपानं तत्र उपविश्य कर्तुं शक्यते इति अयुक्तभावः अत्र व्यज्यते।
-----------------
आक्षेपानां समाधानानि--
1. कवेर्भावं न जानीमः--
मूकोभवत् बुद्धिमान्-- इत्यनेन वाक्येन कवेर्भावं सुस्पष्टं व्यक्तमिति, इतः परं लेखितुं किमपि नावशिष्टमिति च मन्ये। तत्र विप्रतिपत्तिः वा, "किमयं यद्वदति, तत् सत्यं, न वे"ति वा पण्डितः न मीमांसते किल।
2. भावः एव ग्राह्यः--
सत्यम्। किन्तु एतस्य पद्यस्य प्रभावेण भावमात्रं गृहीत्वा सर्वेषां मद्यपानां मन्दिरे व्यवस्थां तु कर्तुं न शक्नुमः किल?
3. कोsत्र दोष:---
किं तथा यदि विद्यालये आचरेत् सः मद्यपः, किमयं क्षन्तव्यः?? यतो हि तत्रापि ईश्वरः अस्ति। अमुमेव सिद्धान्तमाधृत्य गृहमध्ये आगत्य पातुमारभते, मर्कट इव प्रवर्तते, तर्हि किं सः तथा कर्तुं प्रोत्सहार्हः उत न?? पीत्वा सः तूष्णीं तु न तिष्ठति। ये भक्तजनाः भगवद्दर्शनार्थमागच्छन्ति तेषां पुरतः विकृतचर्याः कुर्यादेव। किं मद्यपानां प्रभावं वयं न जानीमः?? न कुत्रापि पश्यामः?
4. श्लोकः प्रमाणमिति पतञ्जलिरपि वदति महाभाष्ये। किन्तु न उन्मत्तस्य श्लोकः प्रामाण्यम्। मद्यं पीत्वा पूर्णघूर्णितशिरः इति इतोप्यधिकं पातुमिच्छन् यत्किमपि वदेत् तस्य सत्यत्वेन भावनं पुनरुन्मत्ततैव। "प्रमत्त"-पदं तस्मै मद्यपाय कविनैव प्रयुक्तं, न मया। किं मद्यपः सर्वहितं विचिन्त्य तथा आचरति?? दुर्व्यसनस्य मुख्यलक्षणमेवेदं यत्, इतोप्यधिकं तत् द्रव्यं स्वीकृत्य देहशक्तेः नाशं कारयति। अधिकमधिकं विनाशनदिशा नयति। तादृशः कश्चित् विनाशनशीलः किं सत्यं तत्वं वा वक्तुं शक्तः भवेत्?? किं न्यायालये, विद्यालये, गृहे, पार्लमेंट-इत्यादि स्थलेषु तस्य स्वागतं भवेत्? किं सः स्वतन्त्ररूपेण स्थातुमपि शक्येत??
5. स्व बुद्ध्यानुसारं स्व स्वादानुसारं अर्थं गृह्णन्त्विति--- अत्र कविः यल्लिखति तस्य दायित्वमपि तेन स्वीकार्यम्। मन्दिरं मद्यपानस्य योग्यं स्थलमिति उपस्थापयति पद्यमिदम् ; तदपि मद्यपस्य वचनमाधृत्य। संस्कृतभाषायां लिखितिमिति इतोपि विशेषतया विचार्यांशः। परम्परायाः भञ्जनं कुर्वन् मन्दिरे मद्यपस्य प्रलापं स्वीकृत्य तस्य प्रामाण्यं संस्थापयन् श्लोकोयं इतः भिन्नं कथं स्वीकार्यः भवानेव वदतु।
6. तदेव पद्यम् अग्रे गत्वा प्रमाणत्वेन स्वीक्रियेत, अत्र महासावधानतया भवितव्यमस्माभिः। सदुद्देश्येन लिखिताः पूर्वर्षीणां कृतयः अपि अधुना कथं विक्रियन्ते वयं पश्यामः किल। अर्थवैपरीत्यं कियत् क्रियते इति पश्यामः खलु। तेषु एव तथा स्थितेषु, किं वक्तव्यं पारसीकभावानां (पारसीकवितेयं) संस्कृतीकरणं कुर्वताम्??
7. काले गते अग्रे वदेयुः- "पूर्वं भारतदेशे मन्दिरेषु मद्यं पिबन्ति स्म। अत्र अयमेव श्लोकः प्रमाणमि"ति रीत्या।
8. संस्कृतं संस्कृतेः परिरक्षका भाषा भवतु। अस्माकं समीपे नास्तिु किमपि अवशिष्टं स्वपरम्परां रक्षितुम्। अतः सावधानतया भाव्यमित्येव मम भावः। प्रलापं कुर्वन् मद्यपः तथा वदति चेत् युक्त्या उत्तरं दत्त्वा मन्दिरात् बहिः यथा सः गच्छेत् तथा कार्यं पण्डितेन।
9. शिवः सर्वत्र इति भावः कवे:---- ईश्वरः सर्वत्र अस्ति। सत्यम्। किन्तु तादृशाः भावाः निर्मलमनसः ज्ञायन्ते, न उन्मत्तस्थित्याम्।
[अधुना मद्यपानस्य वैशिष्ट्यं मा उपस्थापयन्तु ]।
10. तामसपूजायां मद्यम् अमृतम् इत्येव उक्त्वा देवाय अर्पयन्ति !----
न सामान्यस्थितौ तदुपयुज्यते। किल?? तत् मन्दिरमपि तामसिकमिति नोक्तं पद्ये। अर्चकस्य मनसि यः आराधनाभावं, तदाधृत्य एवं मद्यपस्य जल्पनं महोन्नतभावमिव दर्शनेन सामान्यजना अपि तथैव कुर्युः। तेन मन्दिरमपि मदिरालयो भवेत्।

अपरञ्च-- सः भगवते न निवदयति मद्यम्। स्वयमेव पिबति।

 
उक्तं यद्वक्तव्यम्। सदुद्देश्येन चिन्तनाय उक्तमिदं सर्वं मा अन्यथा स्वीकर्तव्यम्। यद्यत्र मन्दिरस्य विषयं न भवेत्, अहं कदापि न चिन्तिता भवेयम्। सावधानता अस्माकं धर्मस्य प्रप्रथमं लक्षणम्। तदेव भवतां प्रति प्रस्तूयते, नान्यत्।

Sunday 11 September 2016

---బలి/హింస గురించిన ఆప్తవాక్యం---


సంప్రదాయికులు వైదిక హింస హింస కాదని అనరు. వేదమాతయే స్వయంగా చెప్పేదేంటంటే హింస ఈ ఒక్క యజ్ఞ విధానంలో తప్ప వేరే చోట ఉండరాదు అని.  పుణ్యపాపాలనేవి శాస్త్ర దృష్టమైన అంశాలు కనుక వాటి ద్వారా నిర్దేశింపబడిన కర్మలు కూడా శాస్త్ర దృష్టమైనవే. మనం- అసలు పుణ్య పాపాలు ఉన్నాయా లేవా- అని వాదన చేయటం ఎట్లా తగదో, అదే విధంగా - యజ్ఞంలో బలి ఇవ్వటం హింసా కాదా- అనే చర్చ చేయలేుమ. మనం యజ్ఞంలో హింస చేస్తాము. కానీ అది అహింస పాటించినట్లే.. ఎందుకంటే శాస్త్రాదిష్టమైనది కనుక.
    శాస్త్రం అనేదేంటంటే, జీవించి ఉన్న ఏ ప్రాణి అయినా ఇతర ప్రాణికి హింస కలిగించకుండా జీవించలేదు. కనుక జీవించి ఉండటమే మహా పాపాన్ని జనింపచేస్తుంది. అందుకే ఈ పాపాలను పోగొట్టుకోవటానికి నిరంతరం చేయవలసిన ప్రాయశ్చిత్తాలు ఉన్నవి- పంచమహాయజ్ఞాలు వగైరాలు- గృహస్థులు కానివారు ప్రతిరోజు దేవతలకు, ఋషులకు పితరులకు కృతజ్ఞతలు తెలుపుకోవాలి. తోటి మానవులకు, పశువులకు, క్రిమికీటకాదులుకు అన్నం పెట్టాలి. దీనివల్ల కూడా జీవంచి ఉండటం వల్ల జరిగే పాపం నశిస్తుంది.

(ఇవి మా గురుభ్రాత రామ ప్రకాశ వచనాలు.. యథాతథం ఆంగ్లం నుండి నా చేత అనూదితములు. ఆంగ్ల మూలం- క్రింద ఇవ్వబడినది-)

      Sampradyiks don't say vaidika himsa is not himsa. Even shruti herself say this yajna is where himsa is allowed  nowhere else. Since punya, papa are shastradrista ideas karmas pertaining to them is also shastradrista. Just like we can't argue whether punya papa exists or not, in the same way we can't talk about whether it is himsa or not. We do himsa in yajnas and follow strict ahimsa everywhere, because shastra has directed to do so.
     Shastra in fact says anything which is living cant continue to leave without giving himsa to another living organism. So living itself creates papa. So there is continuous prayashcitta like pancha mahayajnas to overcome the papa created.  If one is not grihasta then each day he should thank devata, rishi, pitrs, also feed humans, animals and insects. This is another way to overcome papa.

Thursday 14 July 2016

मायासीता



सीताजी की “मायासीता” का विषय वाल्मीकि रामायण में नहीं है। हमारी संस्कृति में रामायण कथा को सभी धार्मिक लोगों ने अपनी अपनी भावनाओं के अनुसार, उन्हें जो समुचित लगा, उस प्रकार बदलकर लिखलिया। जैसे तुलसी के मानस रामायण में बहुत कुछ मूल से भिन्न रहता है। सीतामाँ की पवित्रता की रक्षा करने के उद्देश्य से किसी कवि ने ऐसी कल्पना की। उसने सोचा, कि “हमारी माँ के शरीर को कोयी पापी (कहानी में ही सही) छूकर कैसे अपमानित कर सकता है..!!” तो उस कवि के काल्पनिक सीतादेवी को उसने इस प्रकार से प्रस्तुत किया- कि वनवास से पहले उन्हें अग्नि देव के पास सुरक्षित रखकर रामजी माया सीता को लेकर वन गये। और पुनः उन्हें अग्नि से वापस पाने के लिए ही रामजी ने उन्हें स्वीकारने से मना कर दिया। फिर जब अग्नि देव असली सीताजी को ले आए तो उन्हों ने स्वीकार लिया। ये हमारी परम्परा का अति सुन्दर विशेष है, कि कवि रामायण महाभारत आदि को अपनालेता है। (पर इसमें अधार्मिकता का कोयी स्थान नहीं है। धार्मिक रूप से निर्दिष्टता, और सही सोच के साथ ही इस कल्पना को किया जाता था।)

पैसा-पुण्य

एक बात--
✍कितना अज़ीब है...
✨कि इंसान जब पैसे गिनता है तब,
किसी ओर जगह पर ध्यान नहीं देता..
✨मगर जब माला फेरता है
तब हर जगह ध्यान देता है...


समाधान--
कोयी भी मनुष्य पैसे का महत्त्व जीवन में तुरन्त सीख लेता है। किसी के द्वारा अधिक बताया जाना नहीं पड़ता। पर पुण्य, अन्तःशुचि, मानसिक शान्ति आदि (माला जपना आदि कार्यों से प्राप्त होने वाले फलों) को पहचानने के लिये संस्कार और अभ्यास की आवश्यकता होती है। उसे स्वयं करके दखना पड़ता है। अनुभव से ही पता चलता है, क्यों कि वह अन्तः मन की बात होती है।
पहली दशा में अवश्य धीरे धीरे इधर उधर देखते हुये करे भले ही, पर बीच में छोडे नहीं। कुछ दिन बाद उसे उसका फल अनुभूत होने लगता है। वो भी एक दवायी जैसे काम करता है।